बालाकि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बालाकि¦ पु॰ बलाकाया अपत्यम् वा॰ इञ्।
“दृप्तबालाकिर्हानूचानो गार्ग्य आस” वृ॰ उ॰ उक्ते गार्ग्ये ऋषिभेदे।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बालाकिः [bālākiḥ], N. of an ancient sage; दृप्तबालाकिर्हानूचानो गार्ग्य आस Bṛi. Up.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बालाकि m. metron. fr. बलाकाS3Br. (See. g. बाह्व्-आदि).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--भार्गव gotraka1ra. M. १९५. २०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BĀLĀKI : A hermit. He is called Gārgya also as he is a son of Garga. He acquired much knowledge and so he became arrogant. Because of this some called him Dṛptabālāki.

Once the hermit went to the King of Kāśī and told him that he would impart to him the knowledge of Brahma. The king replied that he would give thousand cows in return. Bālāki declared that the sun-god was Brahmā. The king said that he had known it. Everything that Bālāki said had been known to the king earlier. So, in the end Bālāki had to become the disciple of the King. Then the King took him to a man who was sleep- ing. The King called the sleeping man. But he did not wake up. The King woke him up and then asked the hermit, where he had gone when he was sleeping. Bālāki could not say where men go when they are sleeping and where they return from when they wake up. The king said “In our sleep we attain ‘Sārūpya’ (assimila- tion to god). But we are not aware of it. Though we get eternal bliss we do not know it. If we can get eternal bliss when we keep awake that is ‘Ātmajñāna’ (knowledge of Supreme Soul). As the flames emanate from fire, and as the spider weaves its net and sits in its centre, the soul creates everything, controls everything and pervades everything.” (Bṛhadāraṇyakopaniṣad).


_______________________________
*3rd word in left half of page 102 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bālāki, Bālākyā. See Dṛpta-bālāki and Kāśyapī-bālākyāmāṭharī-putra.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=बालाकि&oldid=474077" इत्यस्माद् प्रतिप्राप्तम्