अकृतप्रातराश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृतप्रातराश वि.
(न कृतः प्रातराशः येन) जिसने कलेवा नहीं किया हो (जिसने सुबह का नाश्ता नहीं किया है) (स्नानार्थ गमन तदनन्तर वेदाध्ययन प्रारम्भ करने के लिए बाध्यकारी स्थिति-शर्त) आप.गृ.सू. 1.11.23।

"https://sa.wiktionary.org/w/index.php?title=अकृतप्रातराश&oldid=475166" इत्यस्माद् प्रतिप्राप्तम्