जबाला

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जबाला¦ स्त्री सत्यकामस्यर्षेः मातरि। जबालायां भवः अण्। जाबाल सत्यकामाख्ये ऋषो तत्कथा यथा(
“सत्यकामोह जाबालो जबालां मातरमामन्त्र-याञ्चक्रे ब्रह्मचर्य्यं भवति। विवत्स्यामि किं गोत्रोऽन्व-हमस्मीति। सा हैनसुवाच नाहमेतद्वेद तात! यद्गोत्र-स्त्वमसि बह्वहं चरन्ती परिचारिणी यौवने त्वामलभेसाहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु नामाहमस्मिस सत्यकाम एव जाबालो ब्रवीथा इति। स ह हारिद्रुमतं गौतममेत्यावाच ब्रह्मचर्य्यं भगवति वत्स्याम्युपेयांभगवन्तिमिति। तं होवाच किं गोत्रोनुसोम्यासीतिस होवाव नाहमेतद्वेद भो यद्गोत्र्योऽपृच्छं मातरंसा मां प्रत्यब्रवीद्बह्वहं चरन्ती परिचारिणी यौवनेत्वामलभे साहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तुनामाऽहमस्मि सत्यकामो नाम त्वमसीति सोऽहं सत्य-[Page3042-b+ 38] कामो जबालोऽस्मि भोः इति। तं हौवाच नैतदब्रा-ह्मणो विवक्तुमर्हति समिधं सोम्याहरोपत्वा नेष्ये नसत्यादगाः” इति।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जबाला (See. Pa1n2. 2-4 , 58 Pat. ) , N. of a woman ChUp. iv , 4 , 1

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jabālā is the name of the mother of an illegitimate son, Satyakāma, in the Chāndogya Upaniṣad (iv. 4, 1. 2. 4).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=जबाला&oldid=473447" इत्यस्माद् प्रतिप्राप्तम्