आटिकी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आटिकी¦ स्त्री आटम् अटनमर्हति अण्--ङीप्। गृहाद्बहिर्ग-न्तुमर्हायामनुपजातपयोधरायां स्त्रियाम्।
“मटचीहतेषुकुरुष्वाटिक्या सह जाययोषस्तिर्ह चाक्रायण इभ्यग्रामेप्रद्राण उवास” छा॰ उ॰। आटिक्याऽनुपजातपयोधरादिस्त्रीव्यञ्जनया जायया सह” इति भा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आटिकी f. N. of the wife of उषस्तिChUp. ([" marriageable " or " strolling about (fr. अट्) " Comm. ])

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āṭikī is the name of the wife of Uṣasti in the Chāndogya Upaniṣad (i. 10, 1).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=आटिकी&oldid=472925" इत्यस्माद् प्रतिप्राप्तम्