अक्रतुसंयुक्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्रतुसंयुक्त वि.
(स्त्री) (न क्रतुसंयुक्तः) दर्शपूर्णमासादि- सदृश श्रौत-यज्ञों से असम्बद्ध, होमादि से सम्बद्ध, हि.श्रौ.सू. 1०.7.27 (दशहोत्र, चतुर्होत्र की विधियों के लिए कथित)।

"https://sa.wiktionary.org/w/index.php?title=अक्रतुसंयुक्त&oldid=475184" इत्यस्माद् प्रतिप्राप्तम्