दुर्मुख

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्मुख वि।

अप्रियवादिः

समानार्थक:दुर्मुख,मुखर,अबद्धमुख

3।1।36।2।1

स्याज्जल्पाकस्तु वाचालो वाचाटो बहुगर्ह्यवाक्. दुर्मुखे मुखराबद्धमुखौ शक्लः प्रियम्वदे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्मुख¦ त्रि॰ दुस्थं मुखं तद्व्यापारो वाऽस्य प्रा॰ व॰।

१ अश्वेहेमच॰।

२ वानरभेदे

३ राक्षसभेदे
“रक्षःपतिस्तदबलोक्यनिकुम्भकुम्भधूम्राक्षदुर्मुखसुरान्तनरान्तकादीन्” भाग॰

९ ।

१० ।

८४ नागभेदे मेदि॰।
“नागश्रेष्ठो दुर्मुखश्चाम्बरीषःस्ययं राजा वरुणश्चापि राजन्” भा॰ मौस॰

४ अ॰

५ महिषासुरसेनानीभेदे
“दुर्द्धरं दुर्मुखं चोभौ शरै-र्निन्ये यमक्षयम्” देवीमा॰

६ शिवे
“नन्दिमुखो भीम-मुखः सुमुखोदुर्मुखोऽमुखः” भा॰ गा॰

२८

६ अ॰ शिवना-मोक्तौ।

६ धृतरष्ट्रपुत्रभेदे
“दुःसहो दुःशलश्चैव दुर्मुखश्चतथा परः” भा॰ आ॰

६७ अ॰।

७ नृपभेदे।
“संग्रामजिद्-दुर्मुखश्च उग्रसेनश्च वीर्यवान्” भा॰ स॰

४ अ॰ युधिष्ठिरस-भागतनृपोक्तौ

९ यक्षभेदे ब्रह्मपु॰।

१० अप्रियवादिनि त्रि॰।

११ रामस्यान्तःपुरचारिणि चरभेदे
“शुद्धान्तचारी दुर्मुखःस मया पौरजानपदानपसर्पितुं प्रयुक्तः” उत्तररामच॰।

१२ उत्तरद्वारगृहे

६० वर्षमध्ये

१३ वर्षभेदे
“तुषधान्यक्षयोदेवि! सर्वशस्यमहार्घता। व्यवहाराश्च नश्यन्ति दुर्मुखेदुर्मुखाः प्रजाः” ज्यो॰ त॰ भवि॰ पु॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्मुख¦ mfn. (-खः-खा-खी-खं)
1. Scurrilous, foul-mouthed.
2. Hideous ugly. m. (खः)
1. One of the monkey chiefs.
2. One of the principal Nagas or serpents.
3. A horse.
4. An Asura. E. दुर् bad, ill, मुख mouth or face.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्मुख/ दुर्--मुख mf( ई)n. ugly-faced MBh. R. etc.

दुर्मुख/ दुर्--मुख mf( ई)n. foul-mouthed , abusive , scurrilous Bhartr2. ii , 59

दुर्मुख/ दुर्--मुख m. a horse L.

दुर्मुख/ दुर्--मुख m. a serpent L.

दुर्मुख/ दुर्--मुख m. N. of the 29th year of the cycle of Jupiter (lasting 60 years) Var. Su1ryas.

दुर्मुख/ दुर्--मुख m. of a prince of the पञ्चालs AitBr. viii , 23

दुर्मुख/ दुर्--मुख m. of a son of धृत-राष्ट्रMBh. i etc.

दुर्मुख/ दुर्--मुख m. of an astronomer L.

दुर्मुख/ दुर्--मुख m. of a serpent-demon MBh. Hariv.

दुर्मुख/ दुर्--मुख m. of a रक्षस्R. BhP.

दुर्मुख/ दुर्--मुख m. of a यक्षBrahmaP.

दुर्मुख/ दुर्--मुख m. of a monkey R.

दुर्मुख/ दुर्--मुख m. of a general of the असुरमहिषL.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a राक्षस killed in the लङ्का war. भा. IX. १०. १८. [page२-104+ ४८]
(II)--a काद्रवेय Na1ga. Br. III. 7. ३५; M. 6. ४१; वा. ६९. ७१.
(III)--a son of खश and a राक्षस. Br. III. 7. १३६; वा. ६९. १६७.
(IV)--a विघ्ननायक. Br. IV. २७. ८१.
(V)--a son of सुहोत्री, the अवतार् of the Lord. वा. २३. १२७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Durmukha  : m.: A mythical serpent.

Foremost among the serpents (nāgaśreṣṭḥa); one of those who received the white snake issuing from the mouth of Balarāma and entering the ocean 16. 5. 15, 12.


_______________________________
*2nd word in left half of page p31_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Durmukha  : m.: A mythical serpent.

Foremost among the serpents (nāgaśreṣṭḥa); one of those who received the white snake issuing from the mouth of Balarāma and entering the ocean 16. 5. 15, 12.


_______________________________
*2nd word in left half of page p31_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=दुर्मुख&oldid=445480" इत्यस्माद् प्रतिप्राप्तम्