सुकन्या

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुकन्या, स्त्री, (सु शोभना कन्या ।) शर्यातिराज कन्या । सा तु च्यवनर्षिपत्नी । यथा, श्रीभागवते ९ । ३ । अध्याये । “शर्य्यातिर्मानवो राजा ब्रह्मिष्ठः संबभूव ह । सुकन्या नाम तस्यासीत् कन्या कमललोचना ॥ सुकन्या च्यवनं प्राप्य पतिं परमकोपनम् । प्रीणयामास चित्तज्ञा अप्रमत्तानुवृत्तिभिः ॥” शोभना कन्या च ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुकन्या/ सु--कन्या f. a beautiful girl MW.

सुकन्या/ सु--कन्या f. N. of a daughter of शर्यात(or ति)and wife of the ऋषिच्यवनS3Br. MBh. Hariv. etc. (also यका).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--A daughter of सयाति: when once she went with her father to the hermitage of Cyavana, she saw an anthill with two luminous objects in holes which she pricked with a thorn. This resulted in blood-flowing from the eyes of the sage Cyavana. The king asked the sage's pardon by giving his daughter in marriage. अश्विन्स् called on them and made Cyavana look young to the puzzle of सुकन्या. The अश्विन्स् revealed to her of Cyavana's rejuvena- tion. Once her father came and seeing her with a young man, he took him to be her paramour and scolded her. But when he heard the truth of the matter he was pleased. भा. IV. 3. 2-२३; Br. III. 1. ९३; 8. ३१; २५. ८०; ६१. १९; M. १२. २१; वा. ६५. ९०; ८६. २३. Vi. IV. 1. ६२.
(II)--mother of Sumedhas. वा. ७०. २६.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SUKANYĀ I : The wife of the hermit Cyavana. See under Cyavana, Para 3.


_______________________________
*11th word in right half of page 758 (+offset) in original book.

SUKANYĀ II : The wife of the hermit Mātariśvā. The hermit Maṅkaṇaka was the son born to Mātariśvā by Sukanyā. (See under Maṅkaṇaka).


_______________________________
*12th word in right half of page 758 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सुकन्या&oldid=440152" इत्यस्माद् प्रतिप्राप्तम्