त्रिककुद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिककुत्, [द्] पुं, (त्रीणि ककुत्-सदृशानि ध्वज- तुल्याणि शृङ्गाणि यस्य ।) त्रिकूटपर्व्वतः । इत्यमरः । २ । ३ । २ ॥ (यथा, शतपथब्राह्मणे । ३ । १ । ३ । १२ । “यत्र वा इन्द्रो वृत्रमहं- स्तस्य यदक्ष्यासीत्तं गिरिं त्रिककुदमकरोत् ॥” विष्णोर्नामविशेषः । यथा, महाभारते । १२ । ३४२ । ९० । “तथैवासं त्रिककुदो वाराहं रूपमास्थितः । त्रिककुत्त्वेन विख्यातः शरीरस्य प्रमापणात् ॥” दशरात्रसाध्ययज्ञविशेषः । यथा, तैत्तिरीय- संहितायाम् । ७ । २ । ५ । २ । “त्रिककुद्वा एष यज्ञो यद्दशरात्रः ककुत्पञ्च- दशः ककुदेकविंशः कुकुत्त्रयस्त्रंशो य एवं विद्वान् दशरात्रेण यजते त्रिककुदेव समानानां भवति ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिककुद् पुं।

लङ्काधिष्ठानपर्वतः

समानार्थक:त्रिकूट,त्रिककुद्

2।3।2।1।4

लोकालोकश्चक्रवालस्त्रिकूटस्त्रिककुत्समौ। अस्तस्तु चरमक्ष्माभृदुदयः पूर्वपर्वतः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिककुद्¦ पु॰ त्रीणि ककुदतुल्यानि शृङ्गाण्यस्य ककुदस्यअन्त्यलोपः समा॰। त्रिकूटाख्ये पर्वतभेदे अमरः। पर्वतएवास्य अन्त्यलोपः नान्यत्र। तत्र त्रिककुद तद्युक्तेत्रि॰।

२ विष्णावपि पु॰ वा अन्त्यलोपः।
“तथैवासंत्रिककुदो वाराहं रूपमास्थितः। त्रिककुत् तेन विख्यातःशरीरस्य प्रमापणात्” भा॰ शा॰

३४

४ अ॰।

३ दशरात्र-साध्ये यज्ञभेदेऽपि वा अन्त्यलोपः।
“त्रिककुद्वा एषयज्ञो यद्दशरात्रः ककुत् पञ्चदशः ककुदेकविंशः ककुत्त्रय-स्त्रिंशो य एवं विद्वान् दशरात्रेण यजते त्रिककुद एवसमानानाम्” तै॰ स॰

७ ।

२ ।

५ ।

२ ।
“चतुष्टोमात् समूढ्वात्रिककुदः शस्त्रम् अथ महात्रिककुदश्च, छन्दोमत्रिककुदश्च” सा॰ श्रौ॰

१९ ।

२९ ।

१४ ।
“यत्र वा इन्द्रो वृत्रमहंस्तस्ययदक्ष्यासीत्तं गिरिं तिककुदमकरोत्” शत॰ व्रा॰

३ ।

१ ।

३ ।

१२ ।
“वर्षिष्ठः पर्वतानां त्रिककुन्नाम ते पिता” अथ॰

४ ।

९ ।

८ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिककुद्¦ m. (-द् or -त्) A mountain with three peaks. E. त्रि three, and ककुद् a peak.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिककुद्/ त्रि--ककुद् mfn. having 3 peaks or points or horns TS. vii ( कुद् एव समानानाम्[ कुप् सम्Ta1n2d2yaBr. xxii , 14 ] " thrice excelling one's equals ") AV. v , 23 , 9

त्रिककुद्/ त्रि--ककुद् m. N. of a हिमा-लयmountain(See. त्रि-कूट) , iv , 9 , 8 S3Br. iii Pa1n2. 5-4 , 147

त्रिककुद्/ त्रि--ककुद् m. ([ कुभ्VS. xv Ka1t2h. xxiii ])

त्रिककुद्/ त्रि--ककुद् m. of a दशा-हceremony TS. vii S3a1n3khS3r. Vait.

त्रिककुद्/ त्रि--ककुद् m. ([ कुभ्Ta1n2d2yaBr. xxii Ka1tyS3r. A1s3vS3r. Mas3. ])

त्रिककुद्/ त्रि--ककुद् m. विष्णुor कृष्णMBh. xii f. Hariv. 14115

त्रिककुद्/ त्रि--ककुद् m. ब्रह्माR. vii , 36 , 7

त्रिककुद्/ त्रि--ककुद् m. N. of a prince BhP. ix , 17.

"https://sa.wiktionary.org/w/index.php?title=त्रिककुद्&oldid=410033" इत्यस्माद् प्रतिप्राप्तम्