हिरण्यनाभ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिरण्यनाभः, पुं, (हिरण्यं नाभौ यस्य ।) मैनाकपर्व्वतः । इति हेमचन्द्रः ॥ (मुनिविशेषः । यथा, भागवते । ६ । १५ । १५ । “हिरण्यनाभः कौशल्यः श्रुतदेव ऋतध्वजः । एते परे च सिद्धेशाश्चरन्ति ज्ञानहेतवः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिरण्यनाभ¦ पु॰ हिरण्यं नाभौ यस्य अच्समा॰। मैनाक-पर्वते हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिरण्यनाभ¦ m. (-भः) The mountain Maina4ka. E. हिरण्य gold, नाभ navel.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिरण्यनाभ/ हिरण्य--नाभ m. " having a -ggolden navel " , N. of विष्णुL.

हिरण्यनाभ/ हिरण्य--नाभ m. of various men Pras3nUp. MBh. Hariv. etc.

हिरण्यनाभ/ हिरण्य--नाभ m. of the mountain मैनाकR.

हिरण्यनाभ/ हिरण्य--नाभ n. a building having three halls (viz. towards the east , west , and south) VarBr2S.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--of कोशल was a pupil of Sukarman and his pupil was कृत: a siddha; फलकम्:F1:  भा. XII. 6. ७६ and ८०; VI. १५. १५.फलकम्:/F son of विधृति and pupil of Jaimini. From him याज्ञवल्क्य learnt the आत्मविद्या. Father of पुष्य (son of विश्वसह; got instructed in Yoga from याज्ञवल्क्य disciple of Jaimini-वि। प्।); फलकम्:F2:  Ib. IX. १२. 3-5; २१. २८; Vi. IV. 4. १०७. १०८.फलकम्:/F a श्रुतऋषि: considered as the disciple of पौष्यञ्जि in the प्राच्यसाम. His disciples were Samagas of the East; फलकम्:F3:  Br. II. ३३. 8; III. ६३. २०७-8.फलकम्:/F teacher of कृत who composed the सामसम्हिता in २४ parts known as प्राच्य- [page३-772+ ३२] सामस् sung by him and the कार्तसामगस्; फलकम्:F4:  M. ४९. ७५-6; Vi. III: 6: 5. IV. १९. ५१.फलकम्:/F composed २४ samhita1s which he taught to as many pupils (named). फलकम्:F5:  वा. ६१. ४४-7.फलकम्:/F
(II)--कौशल्य: वसिष्ठ: son of विश्व- saha; a pupil of Jaimini's पौत्र and guru of याज्ञवल्क्य in yoga. वा. ८८. २०७-8.
(III)--कौशिल्य: a King and one of the two disciples of Sukarma given by Indra; taught ५०० samhita1s to शिष्यस् known as Eastern सामगस्. वा. ६१. ३३-35.
(IV)--Kauthuma: composed सामसम्- हितास् in २४ parts. वा. ९९. १८९.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


HIRAṆYANĀBHA I : A King born in the solar dynasty. He was the son of Vidhṛti and the father of Puṣya. (Bhāgavata, 9th Skandha).


_______________________________
*10th word in right half of page 314 (+offset) in original book.

HIRAṆYANĀBHA : II. A son of Sṛñjaya. A child named Suvarṇaṣṭhīvī was born to Sṛñjaya, but it died before long, and then it was Nārada who brought it back to life again. After its rebirth the child came to be called Hiraṇyanābha also. Hiraṇyanābha lived for 1000 years. (Śānti Parva, Chapter 149).


_______________________________
*11th word in right half of page 314 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=हिरण्यनाभ&oldid=441312" इत्यस्माद् प्रतिप्राप्तम्