वालखिल्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वालखिल्यः [vālakhilyḥ], 1 See बालखिल्य; Rām.3.6.2. -ल्यम् N. of a collection of 11 hymns of the ऋग्वेद.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वालखिल्य n. (also written बाल्, of doubtful derivation) N. of a collection of 11( accord. to some only 6 or 8) hymns of the ऋग्- वेद(commonly inserted after viii , 48 , but numbered separately as a supplement by some editors ; they are also called वालखिल्याः, with or scil. मन्त्राः, or ऋचः, and दशती वालखिल्यका) Br. S3rS. etc.

वालखिल्य n. ( ल्य) pl. N. of a class of ऋषिs of the size of a thumb (sixty thousand were produced from ब्रह्मा's body and surround the chariot of the sun) TA1r. MBh. Ka1v. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the name of a सम्हिता imparted by बाष्- kali to बालायनि and others. भा. XII. 6. ५९.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वालखिल्य न.
ग्यारह (कुछ लोगों के मतानुसार 6 अथवा 8) सूक्तों का समूह, जो (सूक्त) ऋ.वे. के आठवें मण्डल के 48वें सूक्त के बाद अन्तर्निविष्ट किये जाये हैं; स्त्री. अगिन्वेदि की तीसरी तह में (लगी हुई) ईटों (65-78) का नाम, बौ.श्रौ.सू. 1०.39-4०; - ब्रा०।

"https://sa.wiktionary.org/w/index.php?title=वालखिल्य&oldid=480192" इत्यस्माद् प्रतिप्राप्तम्