विश्वक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वक [viśvaka], a. All-pervading, all-containing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वक mfn. all-pervading , all-containing Ra1matUp.

विश्वक m. N. of a man (also called कृष्णिय, the अश्विन्s restored to him his lost son विष्णापू). RV.

विश्वक m. (with the patr. कार्ष्णि)N. of the author of RV. viii , 86 Anukr.

विश्वक m. of a son of पृथुVP.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VIŚVAKA : A hermit of the period of Ṛgveda. Once Viṣṇāpū the son of this hermit was lost. The father praised the Aśvinidevas, who showed him his son as one shows a lost cow. (Ṛgveda, Maṇḍala 1, Anuvāka 8, Sūkta 116).


_______________________________
*7th word in right half of page 869 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Viśvaka, in the Rigveda[१] called Kṛṣṇiya (possibly ‘son of Kṛṣṇa’) is a protégé of the Aśvins, who restored to him his lost son, Viṣṇāpu. See 2. Kṛṣṇa.

  1. i. 116, 23;
    117. 7;
    viii. 86, 1;
    x. 65, 12. Cf. Macdonell, Vedic Mythology, 52.
"https://sa.wiktionary.org/w/index.php?title=विश्वक&oldid=474609" इत्यस्माद् प्रतिप्राप्तम्