चाष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाषः, पुं, (चाषयति भक्षयति कणादिकमिति । चष + स्वार्थे णिच् + अच् । यद्वा चष्यते भक्ष्यते- ऽसौ मांसाशिभिरिति । चष् + कर्म्मणि घञ् ।) स्वर्णचातकः । सोणाचडा इति ख्यातः । नील- कण्ठ इति क्वचित् ख्यातः । इत्यमरटीकायां भरतः ॥ तत्पर्य्यायः । किकीदिविः २ नीलाङ्गः ३ पुण्यदर्शनः ४ । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाष पुं।

चाषः

समानार्थक:चाष,किकीदिवि

2।5।16।1।3

लोहपृष्ठस्तु कङ्कः स्यादथ चाषः किकीदिविः। कलिङ्गभृङ्गधूम्याटा अथ स्याच्छतपत्रकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाष¦ पुंस्त्री चष--भक्षणे स्वार्थे णिच्--अच्।

१ नीलकण्ठेखगे अमरः स्त्रियां जातित्वात् ङीष्।
“केयूरमण्ड-लीनां प्रभासन्तानेन क्वचिद्विकीर्य्यमाणचाषः” काद॰।
“अशोकश्च विशोकश्च नन्दनः पुष्टिवर्द्धनः। हेमतुण्डोमणिग्रीयः स्वस्तिकश्चापराजितः। अष्टौ चाषस्मनामानि चाषं दृष्ट्वा तु यः पठेत्। अथ सिद्धिर्भवेत्तस्थसिष्टमन्नं वराङ्गने!” इति पठन्ति।
“मार्जारनकुलौहत्वा चाषं मण्डूकमेव च। श्वगोधोलूककाकांश्च शू-द्रहत्याब्रत चरेत्” मनुना तद्बघ शूद्रहत्याव्रतमुक्तम् या-त्रायां तस्य पूर्वदिगादिभेदेन स्थित्या शुभाशुभम् वृ॰ स॰

८६ अ॰ उक्त यथा।
“चाषशल्वकपुण्याहघण्टाशङ्खरवाउदक्”।
“धन्या पकुलचाषौ च सरटः पापदोऽग्रतः”।
“अह्नश्च प्रथमे भागे चाषवञ्जुलकुक्कुटाः”॥ तस्य केतु-स्थितौ युवराजभयमुक्तं तत्रैव

४३ अ॰ यथा
“क्रव्यादकौशिककपोतककाककङ्कैः केतुस्थितैर्महदुशन्तिभयं। नृपस्य। चाषेण चापि युवराजमयं षदन्तिश्येनो विलोचनभयं निपतन् करोति”।
“कृकवाकुजीवजीवकशुकशिखिशतपत्रचाषहारीतः। क्रकरचको-रकपिञ्जलबञ्जुलपारावतश्रीकैः”

४८ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाष¦ m. (-षः)
1. The blue jay, (Coracias Indica.)
2. A kingfisher, (ac- cording to some.) E. चष् to injure, (fish. &c.) affix; स्वार्थे णिच् अच् also चास।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाषः [cāṣḥ] सः [sḥ], सः [चष् भक्षणे स्वार्थे णिच्-अच्]

The blue jay; Māl.6.5; Y.1.175.

Sugar-cane. 1.1; केयूरमण्ड- लीनां प्रभासंतानेन क्वचिद्विकीर्यमाणचाषः K.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाष m. the blue jay RV. x , 97 , 13 RPra1t. Mn. xi , 132 Ya1jn5. i , 175 MBh. etc.

चाष m. sugar-cane L.

चाष mfn. relating to a blue jay Pa1n2. 4-3 , 156 Va1rtt. 4 Pat.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Cāṣa, the ‘blue woodpecker’ (Coracias indica), is mentioned in the Rigveda,[१] as well as in the list of victims at the Aśvamedha, or horse sacrifice, in the Yajurveda.[२]

  1. x. 97, 13.
  2. Maitrāyaṇī Saṃhitā, iii. 14, 4;
    15, 9;
    Vājasaneyi Saṃhitā, xxiv. 23;
    xxv. 7.

    Cf. Zimmer, Altindisches Leben, 92.
"https://sa.wiktionary.org/w/index.php?title=चाष&oldid=473414" इत्यस्माद् प्रतिप्राप्तम्