इडसून

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इडसून पु.
(न.) (इडायाः सूना.) (पशु-याग में प्रयुक्त) एक काष्ठीय फलक, बौ.श्रौ.सू. 4.1-2; 2०.25-26; 24, 3436; इडा कुदिका बैदली। सूना फलका, बौ.श्रौ.सू. 25.32 (इडसूनं संस्तीर्य) सरकण्डे की चटाई, जिस पर वध्य पशु की वपा रखी जाती है, बौ.श्रौ.सू. 15.31 (बैदली फलका, भाष्य); पशु के अङ्गों को काटने के लिए फलक, भा.पि.मे. 1.7.7 पर काशिकर (तथा च द्रष्टव्य- ङयापोः संज्ञा छन्दसोर्बहुलम, पा. 6.3.63)।

"https://sa.wiktionary.org/w/index.php?title=इडसून&oldid=477272" इत्यस्माद् प्रतिप्राप्तम्