ऋक्षतस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्षतस् क्रि.वि.
(ऋक्ष + तसिल्) (चर्म का) पार्श्व में (जहाँ कर्तन किया गया है)। आप.श्रौ.सू. 1०.24.6

"https://sa.wiktionary.org/w/index.php?title=ऋक्षतस्&oldid=477668" इत्यस्माद् प्रतिप्राप्तम्