ऋजूदर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजूदर वि.
(ऋजु उदरं यस्य) सीधे पेट वाले (ऋजूदरा माध्यन्दिनाय प्रसर्पन्ति), मा.श्रौ.सू. 2.4.4.13। ऋत (ऋ + क्त) 1. व्यवस्थित क्रम 2. आक्रान्त, जै.ब्रा. I.168।

"https://sa.wiktionary.org/w/index.php?title=ऋजूदर&oldid=477679" इत्यस्माद् प्रतिप्राप्तम्