ऐक्षवी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐक्षवी वि.
(इक्षु + अण् + ङीप्) इक्षुदण्ड से युक्त, आप.श्रौ.सू. 1०.3०.3 (आतिथ्यविधृति)।

"https://sa.wiktionary.org/w/index.php?title=ऐक्षवी&oldid=477778" इत्यस्माद् प्रतिप्राप्तम्