ससर्परी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ससर्परी f. (prob. fr. सृप्, of unknown meaning , accord. to Sa1y. वाच्; accord. to others = " war-trumpet " , or " N. of a mystical cow ") RV. iii , 53 , 15 ; 16.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sasarparī is a word occurring in two curious verses of the Rigveda.[१] According to a later interpretation,[२] it designates a particular kind of skill in speech which Viśvāmitra obtained from Jamadagni. What it was is quite uncertain.

  1. iii. 53, 15, 16.
  2. Bṛhaddevatā, iii. 113, with Macdonell's notes. Cf. Geldner, Vedische Studien, 2, 159.
"https://sa.wiktionary.org/w/index.php?title=ससर्परी&oldid=474940" इत्यस्माद् प्रतिप्राप्तम्