और्णवाभ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


और्णवाभ m. a descendant of ऊर्णवाभि, N. of a demon RV. ii , 11 , 18 ; viii , 32 , 26 ; 77 , 2

और्णवाभ m. N. of a grammarian Nir.

और्णवाभ m. of several other men S3Br. etc.

"https://sa.wiktionary.org/w/index.php?title=और्णवाभ&oldid=254766" इत्यस्माद् प्रतिप्राप्तम्