हिरण्यस्तूप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिरण्यस्तूप/ हिरण्य--स्तूप m. ( हिरण्य-)N. of an आङ्गिरस(author of RV. i , 31-35 ; ix , 4 ; 69 ) RV. S3Br.

हिरण्यस्तूप/ हिरण्य--स्तूप m. pl. N. of a family MW.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


HIRAṆYASTŪPA : A great sage, the son of Aṅgiras. (Ṛgveda, Maṇḍala 1, Anuvāka 7, Sūkta 31).


_______________________________
*6th word in left half of page 315 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=हिरण्यस्तूप&oldid=441331" इत्यस्माद् प्रतिप्राप्तम्