शयु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शयुः, पुं, (शेते इति । शी + उः ।) अजगरः । इत्यमरः ॥ (ऋषिविशेषः । यथा, ऋग्वेदे । १ । २१२ । १६ ॥ “याभिर्नरा शयवे याभिरत्रये ॥” “हे नरा नेतारावश्विनौ पुरा पूर्व्वस्मिन् काले शयवे एतत् संज्ञकाय ऋषये ।” इति तद्- भाष्यम् ॥ शयाने, त्रि । यथा, ऋग्वेदे । ४ । १८ । १२ । “कस्ते मातरं विधवामचक्रत् शयुं कस्त्वामजिघांसच्चरन्तम् ॥” “कस्त्वत्तोऽन्यः शयुं शयानं चरन्तं जाग्रतं वा त्वां अजिघांसत् ।” इति तद्भाष्यम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शयु पुं।

अजगरसर्पविशेषः

समानार्थक:अजगर,शयु,वाहस

1।8।5।1।3

तिलित्सः स्यादजगरे शयुर्वाहस इत्युभौ। अलगर्दो जलव्यालः समौ राजिलडुण्डुभौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, सरीसृपः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शयु¦ पु॰ शी--उ।

१ अजगरे सर्पे अमरः। उनन्। शयुनो-ऽप्यत्र उणादिको॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शयु¦ m. (-युः) A large snake, (Boa.) E. शी to sleep, उ Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शयुः [śayuḥ] शयुनः [śayunḥ], शयुनः [शी-उः उनन् Uṇ.1.7;3.6] A large snake, the boa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शयु mfn. lying down , sleeping , resting RV.

शयु m. the boa snake L.

शयु m. N. of a person protected by the अश्विन्s RV.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚAYU : A maharṣi. (Ṛgveda, Maṇḍala 1, Anuvāka 112, Sūkta 16).


_______________________________
*6th word in left half of page 714 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śayu is the name in the Rigveda[१] of a protégé of the Aśvins, who made his cow to give milk.

  1. i. 112, 16;
    116, 22;
    117, 20;
    118, 8;
    119, 6;
    vi. 62, 7;
    vii. 68, 8;
    x. 39, 13;
    40, 8.
"https://sa.wiktionary.org/w/index.php?title=शयु&oldid=474726" इत्यस्माद् प्रतिप्राप्तम्