चञ्चल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चञ्चलम्, त्रि, (चञ्चं गतिं लातीति । ला + कः ।) अस्थिरम् । (यथा, हरिवंशे । ६४ । ७ । “एव वत्सान् पालयन्तौ शोभमानौ महावनम् । चञ्चूर्य्यन्तौ रमन्तौ स्म किशोराविव चञ्चलौ ॥”) तत्पर्य्यायः । चलनम् २ कम्पनम् ३ कम्प्रम् ४ चलम् ५ लोलम् ६ चलाचलम् ७ तरलम् ८ पारिप्लवम् ९ परिप्लवम् १० । इत्यमरः । ३ । १ । ७५ ॥ चपलम् ११ चटुलम् १२ । इति तट्टीका ॥ वायौ पुं । इति मेदिनी । ले । ९० ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चञ्चल वि।

चलनम्

समानार्थक:चलन,कम्पन,कम्प्र,चल,लोल,चलाचल,चञ्चल,तरल,पारिप्लव,परिप्लव

3।1।75।1।1

चञ्चलं तरलं च एव पारिप्लवपरिप्लवे। अतिरिक्तः समधिको धृढसन्धिस्तु संहतः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चञ्चल¦ पु॰ चन्च--अलच् चञ्चं गतिं लाति ला--क वा।

१ कामुके,

२ वायौ शब्दार्थ॰।

३ चपले,

४ अस्थिरे च त्रि॰अमरः।

५ विद्युति,

६ लक्ष्म्याञ्च स्त्री मेदि॰। पि-प्पल्यां शब्दच॰।
“चञ्चलचूडं चपलैर्वत्सकुलैः केलिपरम्”। (कृष्णम्) छन्दोम॰।
“नागजिह्वेव चञ्चला” भा॰ क॰

७७ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चञ्चल¦ mfn. (-लः-ला-लं)
1. Trembling, Shaking. moving, unsteady.
2. Fic- kle, inconsiderate, inconstant, (unsteady, metaphorically.) m. (-लः)
1. The wind.
2. A lecher, a libertine, a lover. f. (-ला)
1. Lightning.
2. LAKSHMI or the goddess of the fortune.
3. Long pepper. E. चल to go, in the reiterative form, नुम् inserted. चन्च अलच् | चञ्चं गतिं लाति ला क वा |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चञ्चल [cañcala], a. [चञ्च-अलच, चञ्चं गतिं लाति ल-क वा Tv.]

Moving, shaking, trembling, tremulous; श्रुत्वैव भीत- हरिणीशिशुचञ्चलाक्षीम् Ch. P.27; चञ्चलकुण्डल Gīt.7; Amaru. 79.

(Fig.) Inconstant, fickle, unsteady; भोगा मेघवितानमध्यविलसत्सौदामिनीचञ्चलाः Bh.3.54; Ki.2.19; मनश्चञ्चलमस्थिरम् Bg.6.26.

लः The wind.

A lover

A libertine.

ला Lightning.

Lakṣmī, the goddess of wealth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चञ्चल mf( आ)n. (fr. Intens. चल्)moving to and fro , movable , unsteady , shaking , quivering , flickering MBh. etc.

चञ्चल mf( आ)n. unsteady , inconstant , inconsiderate ib.

चञ्चल m. the wind L.

चञ्चल m. a lover , libertine L.

चञ्चल m. N. of an असुरGan2P.

चञ्चल m. a river Gal.

चञ्चल m. long pepper L.

चञ्चल m. fortune , goddess of fortune ( लक्ष्मी) Gal. (See. MBh. xii , 8258 R. etc. )

चञ्चल m. a metre of 4 x 16 syllables

"https://sa.wiktionary.org/w/index.php?title=चञ्चल&oldid=353324" इत्यस्माद् प्रतिप्राप्तम्