मालिक

विकिशब्दकोशः तः

संस्क्रतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

  1. मलयालम्-വീട്
  2. आम्गलम्-house
  3. हिन्दि-घर

[[fr:]मालिक]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मालिकः, पुं, (मालास्य पण्यम् । माला + “तदस्य पण्यम् ।” ४ । ४ । ५१ । इति ठक् । यद्बा, मालाग्रथनं शिल्पमस्येति । “शिल्पम् ।” ४ । ४ । ५५ । इति ठक् ।) मालाकारः । इत्य- मरः । २ । १० । ५ ॥ (यथा, राजतरङ्गिण्याम् । ६ । १९ । “निदाघे पुष्पताम्बूलीपर्णाद्यत्रातिशीतले । न्यस्यद्भिर्मालिकैर्दत्तात् सा जीवेद्भाटकादिति ॥”) पक्षिभेदः । इति मेदिनी । के, १३९ ॥ रञ्जकः । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मालिक पुं।

मालाकारः

समानार्थक:मालाकार,मालिक

2।10।5।2।4

कारुः शिल्पी संहतैस्तैर्द्वयोः श्रेणिः सजातिभिः। कुलकः स्यात्कुलश्रेष्ठी मालाकारस्तु मालिकः॥

वृत्ति : माल्यादिरचना

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मालिक¦ पुस्त्री॰ माला तन्निर्माणं शिल्पमस्य ठन।

१ माला-कारे जातिभेदे अमरः

२ पक्षिभेदे पुंस्त्री॰ मेदि॰ स्त्रियांङीष्।

३ रञ्जके शब्दर॰।

४ माल्यकारके त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मालिक¦ mfn. (-कः-का-कं) Relating to a garland, &c. m. (-कः)
1. A flo- rist, a flower-gatherer or seller.
2. A sort of bird.
3. A colorist, a painter. f. (-का)
1. Double jasmine, (Jasminum zambac, floribus multiplicatis.)
2. A daughter.
3. A necklace, any ornament of the neck.
4. A garland of flowers, a wreath.
5. The name of a river.
6. A spirituous or vinous liquor.
7. Linseed, (Linum utilatissimum.)
8. A palace.
9. A row, a series. E. माला a garland, ठन् aff., or कन् added, fem. form.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मालिकः [mālikḥ], [माला तन्निर्माणं शिल्पमस्य ठन्]

A florist, gardener.

A dyer, painter.

A garland-maker.

A kind of bird.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मालिक m. a garland-maker , gardener Ka1v. Pan5cat.

मालिक m. a painter , dyer L.

मालिक m. a kind of bird L.

"https://sa.wiktionary.org/w/index.php?title=मालिक&oldid=503516" इत्यस्माद् प्रतिप्राप्तम्