अंशप्रास

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशप्रास पु.
अक्षक्रीडा में (द्यूत में) एक प्रक्षेप, जिसका नामकरण देवता ‘अंश’ के नाम के आधार पर हुआ है (अग्न्याधान के कृत्यों में अन्तः समाहित); ‘अंशप्रासो अंशस्य भागधेयम्’ मै.सं; अंश का प्रक्षेप; पी.वु. (पीटर्सबर्ग वुर्टरबुख)।

"https://sa.wiktionary.org/w/index.php?title=अंशप्रास&oldid=475116" इत्यस्माद् प्रतिप्राप्तम्