अंशयितृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशयितृ¦ mfn. (-ता-त्री-तृ) Dividing, sharing. E. अंश and शतृ aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशयितृ [aṃśayitṛ], m. [अंश्-तृच्] A divider, sharer.

"https://sa.wiktionary.org/w/index.php?title=अंशयितृ&oldid=193637" इत्यस्माद् प्रतिप्राप्तम्