अंशल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशलः, त्रि, (अंशः प्रशस्तस्कन्धः अस्ति अस्य इति अंश + लच् ।) अंसलः । बलवान् । इत्यमरटीकायां रमानाथः ॥ (प्रशस्तस्कन्धविशिष्टः)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशल¦ त्रि॰ अंश + बलोपाधिके मत्वर्थे लच्। बलवति। अंशंलाति ला + क। अंशग्राहके त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशल¦ mfn. (-लः-ला-लं) Strong, stout, lusty. See अंसल।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशल [aṃśala], a. [अंशं लाति, ला-क]

Having, or entitled to a share (अंशग्राहक).

अंसल, q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशल See. अंसलnext col.

"https://sa.wiktionary.org/w/index.php?title=अंशल&oldid=483602" इत्यस्माद् प्रतिप्राप्तम्