अंशुः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशुः, पुं, (अंशयति इति अंश विभाजने । मृग- ष्वादित्वात् कुः ।) किरणः ॥ प्रभा ॥ इति मेदि- नी ॥ वेशः ॥ इति धरणी ॥ सूत्रादिसूक्ष्मांशः । इति हेमचन्द्रः ॥ लेशः ॥ सूर्य्यः ॥ इति विश्वः ॥ (ऋषिविशेषः । लतावयवः । सोमलतावयवः । भागः ।)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशुः [aṃśuḥ], [अंश्-मृग˚ कु.]

A ray, beam of light; चण्ड˚, घर्मं˚ hot-rayed the sun; सूर्यांशुभिर्भिन्नमिवारविन्दम् Ku.1.32; Iustre, brilliance चण्डांशुकिरणाभाश्च हाराः Rām.5.9.48; Śi.1.9. रत्न˚, नख˚ &c.

A point or end.

A small or minute particle.

End of a thread.

A filament, especially of the Soma plant (Ved.)

Garment; decoration.

N. of a sage or of a prince.

Speed, velocity (वेग).

Fine thread-Comp. -उदकम् dew-water. -जालम् a collection of rays, a blaze or halo of light. -धरः -पतिः -भृत्-बाणः -भर्तृ-स्वामिन् the sun, (bearer or lord of rays). -पट्टम् a kind of silken cloth (अंशुना सूक्ष्मसूत्रेणयुक्तं पट्टम्); सश्रीफलैरंशुपट्टम् Y. 1.186; श्रीफलैरंशुपट्टानां Ms.5.12. -माला a garland of light, halo. -मालिन् m. [अंशवो मालेव, ततः अस्त्यर्थे इनि]

the sun (wreathed with, surrounded by, rays).

the number twelve. -हस्तः [अंशुः हस्त इव यस्य] the sun (who draws up water from the earth by means of his 1 hands in the form of rays).

"https://sa.wiktionary.org/w/index.php?title=अंशुः&oldid=193655" इत्यस्माद् प्रतिप्राप्तम्