अंशुमान्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशुमान् [त्] पुं, (अंशवो विद्यन्ते अस्य इति । तदस्यास्तीति मतुप् ।) सूर्य्यः ॥ इति त्रिकाण्ड- शेषः ॥ असमञ्जपुत्त्रः सूर्य्यवंशीयराजविशेषः ॥ यथा । “सगरस्यासमञ्जस्तु असमञ्जादथांशुमान् । दिलीपोऽशुंमतः पुत्त्रो दिलीपस्य भगीरथः” ॥ इति रामायणे बालकाण्डे ७० सर्गः ॥ सूर्य्यवंशौ- यासमञ्जोराजपौत्त्रः । यथा, -- “ततश्चकारासमञ्जा गङ्गानयनकारणं । लक्षवर्षं तपस्तप्त्वा ममार कालयोगतः ॥ दिलीपस्तस्य तनयो गङ्गानयनकारणं । तपः कृत्वा लक्षवर्षं ययौ लोकान्तरं नृपः ॥ अंशुमांस्तस्य पुत्त्रोऽभूद्गङ्गानयनकारणं । तपः कृत्वा लक्षवर्षं ममार कालयोगतः ॥ भगीरथस्तस्य पुत्त्रो महाभागवतः सुधीः । तपः कृत्वा लक्षवर्षं ममार कालयोगतः” ॥ इत्यादि ब्रह्मवैवर्त्ते प्रकृतिखण्डे ८ अध्यायः ॥ (विश्वव्यापिप्रकाशः परमात्मा ।) अंशुयुक्ते त्रि ॥ सोमलताया अवयवविशिष्टः ।)

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AṀŚUMĀN : Name of a King belonging to the Solar dynasty (Sūrya Vaṁśa).

1) Genealogy. Aṁśumān was descended from Viṣṇu through Brahmā-Marīci-Kaśyapa-Vivasvān-Vaivasvata- manu-Ikṣvāku-Vikukṣi-Śaśāda-Purañjaya-Kakutstha- Anenas-Pṛthulāśva-Prasenajit-Yuvanāśva-Māndhātā- Purukutsa-Trasadasyu-Anaraṇya-Aryaśvan-Vasuma- nas-Sudhanvā-Traiyyāruṇa-Satyavrata-Triśaṅku-Hariś- candra-Rohitāśva-Harita-Cuñcu-Sudeva-Bharuka- Bāhuka-Sagara-Asamañjas-Aṁśumān.

2) Birth. Sagara, a king of the Sūrya vaṁśa, (mention- ed above) had two wives, Sumati (Vaidarbhī) and Keśinī (Saibā) by name. Keśinī gave birth to a son named Asamañjas. Aṁśumān was the son of Asamañjas and the father of the famous Bhagīratha. (See under the title, BHAGĪRATHA).

3) Some other details. Aṁśumān was one of the Kings who attended the Svayaṁvara of Pāñcālī. (Vide Śloka 11, Chapter 185 of Ādi Parva of the Mahā- bhārata).


_______________________________
*2nd word in right half of page 33 (+offset) in original book.

AṀŚUMĀN II : There is a reference to one Aṁśumān in the course of the description of the Viśvedevas.


_______________________________
*3rd word in right half of page 33 (+offset) in original book.

AṀŚUMĀN III : King of Bhoja who was killed by Droṇa in the war at Kurukṣetra (Vide Śloka 14, Chapter 6 of Karṇa Parva).


_______________________________
*4th word in right half of page 33 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अंशुमान्&oldid=483617" इत्यस्माद् प्रतिप्राप्तम्