सामग्री पर जाएँ

अंशुल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अंशुलः, पुं, (अंशुः विद्याज्योतिः अस्ति अस्य । इति । अंशु + लच् ।) चाणक्यमुनिः । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अंशुल¦ पु॰ अंशुंप्रभां बुद्धिप्रतिभां लाति ला--क। चाणक्येमुनौ, मुनिमात्रे च। अंशुग्राहके त्रि॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अंशुल¦ mfn. (-लः-ला-लं) Radiant, splendid. E. अंशु and लच् aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अंशुल [aṃśula], a. Radiant, luminous. -लः [अंशुं प्रभां बुद्धिप्रतिभां लाति, or अंशुरस्य अस्तीति ला-क] N. of Chāṇakya; of any sage.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अंशुल m. radiant T.

अंशुल m. N. of the sage चाणक्यL.

"https://sa.wiktionary.org/w/index.php?title=अंशुल&oldid=483620" इत्यस्माद् प्रतिप्राप्तम्