अंसकूटः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंसकूटः पुं, (अंसे स्कन्धे कूटैव इति ।) ककुद् । षा~डेर झू~ट इति भाषा । इति हेमचन्द्रः ॥

"https://sa.wiktionary.org/w/index.php?title=अंसकूटः&oldid=109694" इत्यस्माद् प्रतिप्राप्तम्