अंस्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंस्य¦ त्रि॰ अंसे भवः अंस + यत्। स्कन्धभवे,
“ये अंस्या येअङ्ग्याः सूचिका” इति वेदः। अंस--कर्म्मणि यत्। विभाज्ये त्रि॰। [Page0037-b+ 38]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंस्य [aṃsya], a. [अंसे भवः अंस-यत्.] Belonging to the shoulder; ये अंस्या ये अङ्ग्याः सूचीकाः Rv.1.191.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंस्य (3) mfn. belonging to the shoulder RV. i , 191 , 7.

"https://sa.wiktionary.org/w/index.php?title=अंस्य&oldid=483630" इत्यस्माद् प्रतिप्राप्तम्