अंहस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंहः, [स्] क्ली, (अमति गच्छति प्रायश्चि- त्तादिना । अम गत्यादिषु । अमेः हुक् च इति असुन् हुगागमश्च । अमति गच्छति अघोऽनेन वा । अहेरसुना सिद्धे अघेरसुनि अङ्घ इति मा भूदिति अमेः हुक् चेति सूत्रं । तथा च -- “स्यान्मध्योष्मचतुर्थत्वमंहसोरंहसस्तथा” । इति द्विरूपकोषः । एवञ्च ‘दत्तार्धाः सिद्धसङ्घै- र्विदधतु घृणयः शाघ्रमङ्घोविघातम्’ इति सूर्य्य- शतके पाठः अनुप्रासरसिकानां प्रामादिक इति वद्न्ति ।) पापं । इत्यमरः ॥ (दुःखं । विघ्नः । स्वधर्म्मत्यागः ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंहस् नपुं।

पापम्

समानार्थक:पङ्क,पाप्मन्,पाप,किल्बिष,कल्मष,कलुष,वृजिन,एनस्,अघ,अंहस्,दुरित,दुष्कृत,कल्क,मल,आगस्,कु

1।4।23।2।5

अस्त्री पङ्कः पुमान्पाप्मा पापं किल्बिषकल्मषम्. कलुषं वृजिनैनोऽघमंहो दुरितदुष्कृतम्.।

पदार्थ-विभागः : , गुणः, अदृष्टम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंहस्¦ न॰ अमति गच्छति प्रायश्चित्तेन अम--असुन् हुक् च। पापे
“मुञ्चन्त्वंहस” इति वेदः स्वधर्म्मत्यागे
“लोभोऽनृतंचौर्य्यमनार्य्यमंहो ज्येष्ठा च माया कलहश्च दण्ड” इतिभागवते कलिं प्रति परीक्षिद्वाक्यम् अंहः स्वधर्म्मत्यागः इतिश्रीधरस्वामिरघुनन्दनादयः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंहस्¦ n. (-हः) Sin. See अङ्घस्। E. अम to go, and the Unadi affix. असुन्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंहस् [aṃhas], n. अंहः ˚हसी &c. [अम् असुन् हुक् च Uṇ.4.212, अमति गच्छति प्रायश्चित्तेन]

A sin; सहसा संहतिमंहसां विहन्तुम्...अलं Ki.5.17; कृतः कृतार्थो$स्मि निबर्हितांहसा Śi.1.29; leaving one's religion or duty (स्वधर्मत्याग); लोभो$नृतं चौर्यमनार्यमंहः Bhāg. 1.17.32.

Trouble, anxiety, care; युयोतन नो अंहसः Rv. 8.18.1 [cf. अघ, आगस्; Gr. akhos.]. ˚मुच् a. freeing from distress; अंहोमुचे प्रभरे Yv.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंहस् n. anxiety , trouble RV. etc.

अंहस् n. sin L.

अंहस् n. ([ cf. अघ, आगस्; Gk. ? , ? , ? , ?.])

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंहस् न.
त्रुटि अथवा दोष (यज्ञीय अनुष्ठान में), कौषी.ब्रा. 26.4।

"https://sa.wiktionary.org/w/index.php?title=अंहस्&oldid=483634" इत्यस्माद् प्रतिप्राप्तम्