अंहितिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंहितिः, स्त्री, (अहन् + अति । अंहादेशः इडागमश्च ।) दानं । इत्यमरटीकायां रायमुकुटः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंहितिः [aṃhitiḥ] ती [tī], ती f. [अंह् क्तिन् ग्रहादित्वात् इट् Tv.] A gift.

"https://sa.wiktionary.org/w/index.php?title=अंहितिः&oldid=193708" इत्यस्माद् प्रतिप्राप्तम्