अंहुर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंहुर¦ त्रि॰ अहि--मद्गुरादि॰ उरच्। गतियुक्ते
“सप्त मर्य्यादाःकवयस्ततक्षुस्तासामेकामिदमभ्यंहुरो गात्” इति वेदः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंहुर [aṃhura], a. [अंह्-मद्गुरादि उरच्] Moving (गतियुक्त); तासामेका- मिदभ्यंहुरो गात् Rv.1.5.6; distressed, straitened.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंहुर mfn. straitened , distressed RV. x , 5 , 6.

"https://sa.wiktionary.org/w/index.php?title=अंहुर&oldid=193711" इत्यस्माद् प्रतिप्राप्तम्