अकथ्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकथ्यः, त्रि, न कथ्यः । नञ्समासः ।) अकथ- नीयः । अवक्तव्यः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकथ्य¦ mfn. (-थ्यः-थ्या-थ्यं) Not to be mentioned or spoken of; also similar forms as अकथनीय &c. E. अ neg. कथ to speak, with the participle affixes यत् अनीयर् &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकथ्य [akathya], a. Not fit to be mentioned.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकथ्य/ अ-कथ्य mfn. unspeakable

अकथ्य/ अ-कथ्य mfn. unutterable , unmentionable.

"https://sa.wiktionary.org/w/index.php?title=अकथ्य&oldid=483654" इत्यस्माद् प्रतिप्राप्तम्