अकनिष्ठः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकनिष्ठः, पुं, (न कनिष्ठः नञ्समासः । बुद्धः । इति शब्दरत्नावली ॥ (बहूनि शतसहस्राणि यावद- कनिष्ठानां देवानां सन्निपतितान्यभूवन् इति ललि- तविस्तरः ।) कनिष्ठभिन्ने वाच्यलिङ्गः ॥

"https://sa.wiktionary.org/w/index.php?title=अकनिष्ठः&oldid=109719" इत्यस्माद् प्रतिप्राप्तम्