अकनिष्ठप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकनिष्ठप¦ पु॰ अकनिष्ठान् बुद्धान् पातीति पा--क। बुद्धा-धिपभेदे। न॰ त॰। कनिष्ठभिन्नपालके त्रि॰। [Page0038-b+ 38]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकनिष्ठप/ अ-कनिष्ठ--प m. a Buddhist king T.

"https://sa.wiktionary.org/w/index.php?title=अकनिष्ठप&oldid=193738" इत्यस्माद् प्रतिप्राप्तम्