अकम्पित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकम्पितः, पुं, (न कम्पितः । नञ्समासः ।) बौद्धगणाधिपविशेषः । इति हेमचन्द्रः ॥ कम्प- रहिते वाच्यलिङ्गः ॥ (असंदिग्धान् स्वरान् ब्रूया- दविकृष्टानकम्पितान् । इति ऋग्वेदीयप्रातिशा- ख्यसूत्रम् ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकम्पित¦ पु॰ कम्पितं बुद्धिवृत्तेश्चालनं तन्नास्ति यस्य। बुद्ध-भेदे। कपि--कर्त्तरि क्त न॰ त॰। सङ्कल्पितवस्तुभ्योऽनुपरतेदृढाध्यवसाये त्रि॰। भावे क्त न॰ व॰। कम्पनशून्ये त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकम्पित¦ m. (-तः) The name of a Jaina saint, one of the pupils of the last Tirt'hankara. mfn. (-तः-ता-तं) Firm, unshaken, not agitated or trembling. E. अ priv. कपि to tremble; the participial affix क्त। and इट् inserted.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकम्पित [akampita], a. [न. त.] Unshaken, firm, resolute; not tremulous; असंदिग्धान् स्वरान् व्रूयादविकृष्टानकम्पितान् । Rv. Pr. -तः N. of a Jaina, or Buddhist saint, a pupil of the last Tīrthaṅkara (कम्पितं बुद्धिवृत्तेश्चालनं तन्नास्ति यस्य).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकम्पित/ अ-कम्पित mfn. unshaken , firm

अकम्पित/ अ-कम्पित m. N. of one of the 11 chief pupils( गणधरor गणा-धिप)of महावीर(the last तीर्थ-कर).

"https://sa.wiktionary.org/w/index.php?title=अकम्पित&oldid=483659" इत्यस्माद् प्रतिप्राप्तम्