अकरणिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकरणिः, स्त्री, (न + कृञ् अनि ।) आक्रोश- विशेषः । शापः । यथा तस्याकरणिरेवास्तु । इत्यमरः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकरणिः [akaraṇiḥ], f. [नञ्-कृ-आक्रोशे अनिः; P.III.3.112.] Failure, disappointment, non-accomplishment, mostly used in imprecations; तस्याकरणिरेवास्तु Sk. may he be disappointed, or experience of failure! अकरणिर्ह ते वृषल Mbh.6.1.158.

"https://sa.wiktionary.org/w/index.php?title=अकरणिः&oldid=193749" इत्यस्माद् प्रतिप्राप्तम्