अकरणीय
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]शब्दसागरः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अकरणीय¦ mfn. (-यः-या-यं) Not to be done, improper or impracticable. E. अ neg. करणीय to be done.
Monier-Williams
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अकरणीय/ अ-करणीय mfn. not to be done.