अकर्ण्ण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकर्ण्ण¦ त्रि॰ नास्ति कर्ण्णोऽस्य। श्रवणेन्द्रियशून्ये
“पश्यत्य-कर्ण” इति श्रुतिः। सर्पे पु॰ तस्य चक्षुषैव श्रवणात्तदि-न्द्रियशून्यत्वम्। राधेयः कर्ण्णः तछून्ये त्रि॰।
“अनर्जुनमकर्णं वा जगदद्येति निश्चितमिति” भारतम्।

"https://sa.wiktionary.org/w/index.php?title=अकर्ण्ण&oldid=193759" इत्यस्माद् प्रतिप्राप्तम्