अकर्तृ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकर्तृ [akartṛ], m. [न. त] Not an agent; अकर्तरि च कारके P.III. 3.19; actionless; चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः । तस्य कर्तार- मपि मां विद्ध्यकर्तारमव्ययम् ॥ Bg.4.13. पुरुषो$कर्ता भोक्ता Sāṅkhya; a subordinate agent; ˚त्वम्-ता an inferior or subordinate position. -Comp. -भावः the state of non-agent; द्रष्टृत्वमकर्तृ- भावश्च । Sāṅkhya. K.19.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकर्तृ/ अ-कर्तृ m. not an agent , N. applied to the पुरुष(in सांख्यphil. )

अकर्तृ/ अ-कर्तृ m. not active (in Gr. )

"https://sa.wiktionary.org/w/index.php?title=अकर्तृ&oldid=483673" इत्यस्माद् प्रतिप्राप्तम्