अकर्त्तव्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकर्त्तव्यम्, त्रि, (न + कृञ् + तव्य । न कर्त्तव्यं । नञ्- समासः ।) अकरणीयं । अकरणार्ह्यं । अकार्य्यं । यथा, -- “अविरोधी भवाब्धौ च सर्व्वमङ्गलमङ्गलं । विरोधी नाशवीजञ्च सर्व्वोपद्रवकारणं ॥ अकर्त्तब्यो विरोधश्च दारुणैः क्षत्त्रियैः सह” । इति ब्रह्मवैवर्त्ते गणपतिखण्डे २८ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकर्त्तव्य¦ त्रि॰ कृ--कर्म्मादौ तव्य न॰ त॰। करणानर्हेनिषिद्धे पदार्थे। भावे क्त न॰ ब॰। क्रियाशून्ये कूटस्थेचैतन्ये न॰।
“न मे पार्थास्ति कर्त्तव्यं त्रिषु लोकेषुकिञ्चनेति” गीतायामीश्वरस्य सर्वक्रियानिषेधात् तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकर्त्तव्य¦ mfn. (-व्यः-व्या-व्यं) Not to be done, improper, impracticable. E. अ neg. कर्त्तव्य to be done.

"https://sa.wiktionary.org/w/index.php?title=अकर्त्तव्य&oldid=193767" इत्यस्माद् प्रतिप्राप्तम्