अकर्मक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकर्मक [akarmaka], a. [नास्ति कर्म यस्य ब. कप्] Intransitive; फलव्या- पारयोरेकनिष्ठतायामकर्मकः Bhartṛhari. अकर्मिका f. प्रसिद्धेर- विवक्षातः कर्मणो$कर्मिका क्रिया ibid.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकर्मक/ अ-कर्मक mfn. (in Gr. )intransitive.

"https://sa.wiktionary.org/w/index.php?title=अकर्मक&oldid=483675" इत्यस्माद् प्रतिप्राप्तम्