अकर्म्मण्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकर्म्मण्यम्, त्रि, (न कर्म्मणि साधुः । न + कर्म्मन् + यत् । कर्म्मायोग्यं । कार्य्यानर्ह्यं । निष्क- र्म्मण्यं । अकेजुया इति भाषा । यथा, -- “षष्टिदण्डात्मिकायाश्च तिथेर्निष्क्रमणे परे अकर्म्मण्यं तिथिमलं विद्यादेकादशीं विना” ॥ इति तिथ्यादितत्त्वं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकर्म्मण्य¦ त्रि॰ न कर्म्मने प्रभवति कर्म्मन् + यत् न॰ त॰। कर्म्मानर्हे
“अकर्म्मण्यं तिथिमलं विद्यादेकादशीं विनेति” ति॰ त॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकर्म्मण्य¦ mfn. (-ण्यः-ण्या-ण्यं) Not to be done, improper. E. अ neg. कर्म्मन् act, यत् aff.

"https://sa.wiktionary.org/w/index.php?title=अकर्म्मण्य&oldid=193776" इत्यस्माद् प्रतिप्राप्तम्