अकर्म्मन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकर्म्मन्¦ अनुपलम्भादिवत् अर्थाभावे न॰ त॰। कर्म्माभावे
“कर्म्मणोह्यपि बोद्धव्य बोध्यव्यञ्च विकर्म्मणः। अक-र्म्मणश्च बोद्धव्यं गहना कर्म्मणोगतिरिति” गीता अक-र्म्मणः अक्रियाया इति तद्भाष्यम्। दुष्टं कर्म्म अप्राशस्त्येन॰ त॰। दुष्टकार्य्ये अकर्म्मादावभिरत इति स्मृतिः। न॰ ब॰। कार्य्यशून्ये त्रि॰
“अकर्म्मा दस्युरभित” इति वेदः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकर्म्मन्¦ mfn. (-र्म्मा-र्म्मा-र्म्म)
1. Idle, unoccupied, without work.
2. Degraded, no longer performing essential rites. n. (र्म्म)
1. Absence of occupa- tion.
2. Loss or neglect of essential observances.
3. Improper act, crime, offence. E. अ neg. कर्म्मन् act.

"https://sa.wiktionary.org/w/index.php?title=अकर्म्मन्&oldid=193777" इत्यस्माद् प्रतिप्राप्तम्