अकर्म्मान्वितः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकर्म्मान्वितः, त्रि, (कर्म्मणा अन्वितः न भव- तीति । न + कर्म्मन् + अन्वितः ।) कुकर्म्मान्वितः । अकर्म्मविशिष्टः । दुष्कर्म्मयुक्तः ॥

"https://sa.wiktionary.org/w/index.php?title=अकर्म्मान्वितः&oldid=109744" इत्यस्माद् प्रतिप्राप्तम्