अकल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकल¦ पु॰ नास्ति कलाऽवयवोऽस्य। निरंशे परमात्मनि
“चिन्मयस्याद्वितीयस्य निष्कलस्ये” त्युक्तेस्तस्य तथात्वम्। गीतादिकलाशून्ये, अवयवशून्ये च त्रि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकल [akala], a. [नास्ति कला अवयवो यस्य] Not in parts, without parts, epithot of the Supreme Spirit.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकल/ अ-कल mfn. not in parts , entire

अकल/ अ-कल mfn. not skilled in the arts( कलास्).

"https://sa.wiktionary.org/w/index.php?title=अकल&oldid=483680" इत्यस्माद् प्रतिप्राप्तम्