अकल्प

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकल्प [akalpa], a. [न. ब.]

Uncontrolled, not subject to control or rules, unrestrained, unfettered.

Weak, unable.

Incomparable.

Incapable, unfit. -ल्पः A patient; Nigh.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकल्प/ अ-कल्प mf( आ)n. not subject to rules , uncontrolled

अकल्प/ अ-कल्प mf( आ)n. not admitting (any comparison प्रतिमानम्) RV. i , 102 , 6

अकल्प/ अ-कल्प mf( आ)n. unable to( loc. or Inf. or in comp. )

"https://sa.wiktionary.org/w/index.php?title=अकल्प&oldid=483686" इत्यस्माद् प्रतिप्राप्तम्