अकल्पितः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकल्पितः, त्रि, (न कल्पित इति । नञ्समासः ।) कल्पनारहितः । अकाल्पनिकः । अकृत्रिमः । अरचितः । (सत्यः । प्रकृतः । अवितथः ।)

"https://sa.wiktionary.org/w/index.php?title=अकल्पितः&oldid=109749" इत्यस्माद् प्रतिप्राप्तम्