अकल्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकल्यः, त्रि, (न कल्यः सुस्थः । नञ्समासः ।) रोगी ॥ (यथा, -- “अकल्यबालस्थविरविषमस्थक्रियाकुलान् । {एल्३} {एल्३} {एल्३} नाह्वाययेन्नृपः” ॥ इति मिताक्षराधृतवचनम् ॥ असमर्थः । यथा, -- “अकल्यः स्वाङ्गचेष्टायां शकुन्त इव पञ्जरे” । इति भागवते ।) कल्यो निरामयः तत्र नञ्- समासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकल्य¦ त्रि॰ कलासु साधुः कला + यत् कल्यः निरामयःन॰ त॰। अस्वास्थ्यवति। कल्यते इति कल--यत् कल्यंकल्पनीयं मिथ्याभूतं न॰ त॰। सत्ये
“अपि त्वनीनयदप-नीताशेषशल्यमकल्यसन्ध इति दशकु॰। अकल्यसन्धःसत्यसन्ध इत्यर्थः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकल्य¦ mfn. (-ल्य-ल्या-ल्यं) Sick, diseased. E. अ priv. कल्य well.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकल्य [akalya], a. [कलासु साधुः कल्यः निरामयः न. त.]

Unwell, ill, indisposed.

[कल्यते इति कल्-यत् कल्यं मिथ्याभूतम् न. त] True: (तम्) अनीनयदकल्यसन्धो बन्धनागारं Dk. 31. -शरीर a. not in sound health; Pratimā3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकल्य/ अ-कल्य mf( आ)n. ill , sick

अकल्य/ अ-कल्य mf( आ)n. true (?) L.

"https://sa.wiktionary.org/w/index.php?title=अकल्य&oldid=483689" इत्यस्माद् प्रतिप्राप्तम्